Nirvan Ashtakam

Nirvan Ashtakam

निर्वाणाष्टकम्


नमो 'बुद्ध्यहङ्कारचित्तानि नाऽहं न च श्रोत्रजिह्वे न च घ्राणनेत्रे । 

न च व्योमभूमिर्न तेजो न वायुश्चिदानन्द रूपः शिवोऽहं शिवोऽहम् ॥1॥

न च प्राणसंज्ञो न वै पञ्चवायुर्न वा सप्तधातुर्न वा पञ्चकोशः । 

न वाक्पाणिपादं न चोपस्थपायुश्चिदानन्दरूपः शिवोऽहं शिवोऽहम् ॥2॥

न मे द्वेषरागौ न मे लोभमाहौ मदो नैव मे नैव मात्सर्यभावः । 

न धर्मो न चार्थो न कामो न मोक्षश्चिदानन्दरूपः शिवोऽहं शिवोऽहम् ॥3॥

न पुण्यं न पापं न सौख्यं न दुःखं न मन्त्रो न तीर्थ न वेदा न यज्ञाः ।

अहं भोजनं नैव भोज्यं न भोक्ता चिन्दानन्दरूपः शिवोऽहं शिवोऽहम् ॥4॥

न मृत्युर्न शङ्का न मे जातिभेदः पिता नैव मे नैव माता च जन्म।

न बन्धुर्न मित्रं गुरुर्नैव शिष्यश्चिदानन्दरूपः शिवोऽहं शिवोऽहम् ॥5॥

अहं निर्विकल्पो निराकाररूपो विधुत्वाच्च सर्वत्र सवेद्रियाणाम् ।

न चासङ्गतं नैव मुक्तिर्न मेयश्चिदानन्दरूपः शिवोऽहं शिवोऽहम् ॥6॥

इति श्रीमच्छङ्कराचार्यविरचितं निर्वाणषट्कं सम्पूर्णम् ॥


Recent Articles

RAHU

Astrolexaa | 2024-05-19 23:21:21

Lavender

Astrolexaa | 2024-05-20 01:33:17

APOPHYLLITE

Astrolexaa | 2024-05-19 22:41:20

Madhurashtakam

Astrolexaa | 2024-05-19 22:41:21
Recent Products