Shiva Panchakshara Stotram

Shiva Panchakshara Stotram

शिव पञ्चाक्षर स्तोत्रम्


नागेन्द्रहाराय त्रिलोचनाय भस्माङ्गरागाय महेश्वराय । 

नित्याय शुद्धाय दिगम्बराय तस्मै 'न'काराय नमः शिवाय ॥ 1 ॥ 

मन्दाकिनी-सलिल-चन्दन-चर्चिताय, नन्दीश्वर प्रमथनाथ महेश्वराय । 

मन्दारपुष्प बहुपुष्प सुपूजिताय तस्मै 'मकाराय नमः शिवाय ॥2॥ 

शिवाय गौरीवदनाब्जवृन्द, सूर्याय दक्षाध्वरनाशकाय । 

श्रीनीलकण्ठाय वृषध्वजाय, तस्मै शि काराय नमः शिवायः ॥3॥ 

वसिष्ठ-कुम्भोद्भवगौतमार्य, मुनीन्द्र-देवार्चित-शेखराय । 

चन्द्रार्क वैश्वानरलोचनाय तस्मै 'व'काराय नमः शिवाय ॥4॥ 

यक्षस्वरूपाय जटाधराय पिनाकहस्ताय सनातनाय । 

दिव्याय देवाय दिगम्बराय तस्मै 'य'काराय नमः शिवाय ॥5॥

पञ्चाक्षरमिदं पुण्यं यः पठेच्छिवसन्निधौ । 

शिवलोकमवाप्नोति शिवेन सह मोदते ॥6॥

इति श्रीमच्छङ्कराचार्यविरचितं शिवपञ्चाक्षरस्तोत्रं सम्पूर्णम् ॥


Recent Articles

Astrology and psychology

Astrolexaa | 2024-05-19 23:21:22

MERCURY

Astrolexaa | 2024-05-20 01:05:20

UTTARASHADHA

Astrolexaa | 2024-05-19 18:50:54

CITRINE

Astrolexaa | 2024-05-19 22:41:21
Recent Products