Shri Hanumat Stavan

Shri Hanumat Stavan

श्री हनुमत्  - स्तवन


सो - प्रवनउँ पवनकुमार खल बन पावक ग्यानघन । जासु हृदय आगार बसहिं राम सर चाप धर ॥अतुलितबलधामं हेमशैलाभदेहं दनुजवनकृशानुं ज्ञानिनामग्रगण्यम्। सकलगुणनिधानं वानराणामधीशं रघुपतिप्रियभक्तं वातजातं नमामि ॥गोष्पदीकृतवारीशं मशकीकृतराक्षसम् । रामायणमहामालारत्नं वन्देऽनिलात्मजम् ॥ अञ्जनानन्दनं वीरं जानकीशोकनाशनम्। कपीशमक्षहन्तारं वन्दे लङ्काभयङ्करम्॥ उल्लङङ्घय सिन्धोः सलिलं सलीलं यः शोकवह्निं जनकात्मजायाः । आदाय तेनैव ददाह लङ्कां नमामि तं प्राञ्जलिराञ्जनेयम्॥ मनोजवं मारुततुल्यवेगं जितेन्द्रियं बुद्धिमतां वरिष्ठम् ।वातात्मजं वानरयूथमुख्यं श्रीरामदूतं शरणं प्रपद्ये ॥आञ्जनेयमतिपाटलाननं काञ्चनाद्रिकमनयविग्रहम् ।पारिजाततरुमूलवासिनं भावयामि पवमाननन्दम्॥यत्र यत्र रघुनाथकीर्तनं तत्र तत्र कृतमस्तकाञ्जलिम्। वाष्पपवारिपरिपूर्णलोचनं मारुतिं नमत राक्षसान्तकम् ॥जाके गति है हनुमान की।ताकी पैज पूजि आई, यह रेखा कुलिस पषान की ॥ अघाटित घटन, सुघट-विघटन, ऐसी बिरुदावलि नहिं आन की। सुमिरत संकट-सोच-बिमोचन, मूरति मोद-निधान की। तापर सानुकूल गिरिजा हर, लखन, राम अरु जानकी ॥ तुलसी कपिकी कृपा-बिलोकनि, खानि सकल कल्यान की।


Recent Articles

Vedsara Shiva Stotram

Astrolexaa | 2024-05-20 01:10:44

House Surrounded by Big Buildings

Astrolexaa | 2024-05-19 23:58:48

SHATABHISHA

Astrolexaa | 2024-05-19 19:31:15

Aqua

Astrolexaa | 2024-05-20 00:38:35
Recent Products