Vedsara Shiva Stotram

Vedsara Shiva Stotram

वेदसारशिवस्तोत्रम्


पशूनां पतिं पापनाशं परेशं गजेन्द्रस्य कृत्ति वासनं वरेण्यम् । 

जटाजूटमध्ये स्फुरद्गाङ्गवारिं महादेवमेकं स्मरामि स्मरारिम् ॥1॥

महेशं सुरेशं सुरारार्तिनाशं विभुं विश्वनाथं विभूत्यङ्गभूषम् । 

विरूपाक्षमिन्द्वर्क- वह्नि त्रिनेत्रं सदानन्दमीडे प्रभुं पञ्चवक्त्रम् ॥2॥ 

गिरीश गणेश गले नीलवर्ण गवेन्द्राधिरूढं गुणातीतरूपम् । 

भवं भास्वरं भस्मना भूषिताङ्ग भवानीकलत्रं भजे पञ्चवक्त्रम् ॥3॥ 

शिवाकान्त शम्भो शशाङ्कार्धमौले महेशान शूलिन् जटाजूटधारिन् । 

त्वमेको जगद्व्यापको विश्वरूप प्रसीद प्रसीद प्रभो पूर्णरूप ॥4॥ 

परात्मानमेकं जगद्-बीजमाद्यं निरीहं निराकारमोङ्कारवेद्यम् । 

यतो जायते पाल्यते येन विश्वं तमीशं भजे लीयते यत्र विश्वम् ॥5॥ 

न भूमिर्न चापो न वह्निर्न वायुर्न चाकाशमास्ते न तन्द्रा न निद्रा । 

न ग्रीष्मो न शीतं न देशो न वेषो न यस्याऽस्ति मूर्तिस्त्रिमूर्ति तमीडे ॥6॥ 

अजं शाश्वतं कारणं कारणानां शिवं केवलं भासकं भासकानाम् । 

तुरीयं तमःपारमाद्यन्तहीनं प्रपद्ये परं पावनं द्वैतहीनम् ॥7॥ 

नमस्ते नमस्ते विभो विश्वमूर्ते नमस्ते नमस्ते चिदानन्दमूर्ते! | 

नमस्ते नमस्ते तपोयोगगम्य नमस्ते नमस्ते श्रुतिज्ञानगम्य ॥8॥ 

प्रभो शूलपाणे विभो विश्वनाथ महादेव शम्भो महेश त्रिनेत्र । 

शिवाकान्त शान्त स्मरारे पुरारे त्वदन्यो वरेण्यो न मान्यो न गण्यः ॥9॥

शम्भो महेश करुणामय शूलपाणे गौरीपते पशुपते पशुपाशनाशिन् । 

काशीपते करुणया जगदेतदेकस्त्वं हसि पासि विदधासि महेश्वरोऽसि ॥10॥

त्वतो जगद् भवति देव भव स्मरारे त्वय्येव तिष्ठति जगन्मृड विश्वनाथ । 

त्वय्येव गच्छति लयं भजदेतदीश लिंगात्मकं हर चराऽचरविश्वरूपिन् ॥11॥


Recent Articles

MARRIAGE OF CONVENIENCE

Astrolexaa | 2024-05-20 00:16:35

Coral for Mars

Astrolexaa | 2024-05-19 17:18:10

TOILETS

Astrolexaa | 2024-05-18 19:11:57

Tarot language of symbols

Astrolexaa | 2024-05-16 16:24:45
Recent Products