Shri Krishna Ashtakam

Shri Krishna Ashtakam

श्री कृष्णाष्टकम्


भजे व्रजैकमण्डनं समस्तपापखण्डनं स्वभक्तचित्तरञ्जनं सदैव नन्दनन्दनम् ।

सुपिच्छगुच्छमस्तकं सुनादवेणुहस्तकं अनङ्गरङ्गसागरं नमामि कृष्णनागरम् ॥1॥

मनोजगर्वमोचनं विशाललोललोचनं विधूतगोपशोचनं नमामि पद्मलोचनम् ।

करारविन्द भूधरं स्मितावलोकसुन्दरं महेन्द्रमानदारणं नमामि कृष्णवारणम् ॥2॥

कदम्बसूनकुण्डलं सुचारुगण्डमण्डलं व्रजाङ्गनैकवल्लभं नमामि कृष्णदुर्लभम् ।

यशोदया समोदया सगोपया सनन्दया युतं सुखैकदायकं नमामि गोपनायकम् ॥3॥

सदैव पादपङ्कजं मदीयमानसे निजं दधानमुक्तमालकं नमामि नन्दबालकम् ।

समस्तदोषशोषणं समस्तलोकपोषण समस्तगोपमानसं नमामि नन्दलालसम् ॥4॥

भुवो भरावतारकं भवाब्धिकर्णधारकं यशोमतीकिशोरकं नमामि चित्तचोरकम् ।

दृगन्तकान्तभङ्गिणं सदासदालसङ्गिनं दिने दिने नवं नवं नमामि नन्दसम्भवम् ॥5॥ 

गुणाकरं सुखाकरं कृपाकरं कृपाकरं सुरद्विषन्निकन्दनं नमामि गोपनन्दनम् । 

नवीनगोपनागरं नवीनकेलिलम्पट नमामि मेघसुन्दरं तडित्प्रभालसत्पटम् ॥6॥ 

समस्तगोपनन्दनं हृदम्बुजैकमोदनं नमामि कुञ्जमध्यगं प्रसन्नभानुशोभनम् ।

निकामकामदायकं दृगन्तचारुसायकं रसालवेणुगायकं नमामि कुञ्जनायकम् ॥7॥ 

विदग्ध-गोपिकामनो-मनोज्ञ तल्पशायिनं नमामि कुञ्जकानने प्रवृद्ध-वह्निपायिनम् ।

किशोरकान्ति रञ्जितं दृगञ्जन सुशोभितं गजेन्द्र मोक्षकारिणीं नमामि श्री विहारिणम् ॥8॥ 

यदा तदा यथा तथा तथैव कृष्णसत्कथा मया सदैव गीयतां तथा कृपा विधीयताम् ।

प्रमाणिकाष्टकद्वयं जपत्यधीत्य यः पुमान् भवेत्स नन्द-नन्दने भवे भवे सुभक्तिमान् ॥9॥


Recent Articles

4th House

Astrolexaa | 2024-05-19 05:49:05

Pearl

Astrolexaa | 2024-05-19 21:47:08

10th House

Astrolexaa | 2024-05-19 06:31:02

Violet

Astrolexaa | 2024-05-16 16:24:23
Recent Products