Shri Yamunashtakam

Shri Yamunashtakam

श्री यमुनाष्टकम्


मुरारिकायकालिमा ललामवारिधारिणी तृणीकृतत्रिविष्टपा त्रिलोकशोकहारिणी। 

मनोऽनुकूलकूल कुञ्जपुञ्जधूतदुर्मदा धुनोतु मे मनोमलं कलिन्दनन्दिनी सदा॥1॥ 

मलापहारिवारिपूरभूरिमण्डितामृता भृशं प्रपातकप्रवञ्चनातिपण्डितानिशम्। 

सुनन्दनन्दनाङ्गसङ्गरागरञ्जिता हिता। धुनोतु ॥2॥ 

लसत्तरङ्गसङ्गधूत भूतजातपातका नवीनमाधुरीधुरीण भक्तिजातचातका । 

तटान्तवासदासहंस संसृता हि कामदा । धुनोतु ॥३॥ 

विहाररासखेदभेद धीरतीरमारुता गता गिरामगोचरे यदीयनीरचारुता । 

प्रवाहसाहचर्यपूत मेदिनीनदीनदा । धुनोतु ॥4॥ 

तरङ्गसङ्गसैकताञ्चितान्तरा सदासिता शरन्निशाकरांशु मञ्जुमञ्जरीस-भाजिता । 

भवार्चनाय चारुणाम्बुनाधुना विशारदा । धुनोतु ॥5॥ 

जलान्तकेलिकारिचारुराधिकाङ्गरागिणी स्वभर्तुरन्य दुर्लभाङ्ग सङ्गतांशभागिनी । 

स्वदत्तसुप्तसप्त सिन्धुभेदनातिकोविदा । धुनोतु ॥6॥ 

जलच्युता - ऽच्युताङ्ग रागलम्पटालिशालिनी विलोलराधिका कचान्तचम्पकालिमालिनी। 

सदावगाहनावतीर्णभर्तृभृत्यनारदा । धुनोतु ॥7॥ 

सदैव नन्दनन्दकेलि शालिकुञ्जमञ्जुला तटोत्थफुल्लमल्लिकाकदम्बरेणुसूज्ज्वला । 

जलावगाहिनां नृणां भवाब्धिसिन्धुपारदा । धुनोतु ॥8॥ 

इति श्रीमच्छङ्कराचार्यविरचितं श्रीयमुनाष्टकं सम्पूर्णम्।

Recent Articles

The Limbs Of Vaastu Purusha

Astrolexaa | 2024-05-19 21:47:09

RAHU

Astrolexaa | 2024-05-18 06:28:57

Amber

Astrolexaa | 2024-05-16 16:25:01

THE NUMEROLOGY MEANING OF A-Z

Astrolexaa | 2024-05-19 21:47:09
Recent Products